B 306-6 Kāvyaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 306/6
Title: Kāvyaprakāśa
Dimensions: 26.8 x 8.2 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1428
Remarks:


Reel No. B 306-6 Inventory No. 32567

Title Kāvyaprakāśaṭīkā

Subject Sāhitya

Language Sanskrit,Prākṛta

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.5 x 8.0 cm

Folios 25

Lines per Folio 7

Foliation figures in the middle right-hand margin on verso

Place of Deposit NAK

Accession No. 1/1428

Manuscript Features

Excerpts

Beginning

samāptapunaroktaṃ na kvacid guṇo na doṣa yatra na viśeṣaṇamātradānārthaṃ puna (!) grahaṇaṃ apitu vākyāntara(2)m eva kriyate || yathātraiva prāptyety ādau | apadasthasamāsaṃ kvacid guṇa (!) || yathā udāhṛte raktaśokety ādau (3) garhitaṃ tathaiva yathā || vahasthi āṇe hoṇira kuśo ahari vedu aruhi oviśi | ṇevituṃ mammi yuṇo pa(4)tti hi bhaṭṭiṃ dupaṃbhasimi | bhavām papaha sthita sneho niraṃkuśotha viveka rahitopi | svapn epi tvāpi punaḥ pra(5)tīhi bhaktiṃ na pramuṣṇāmi | (fol. 75r1–5)

«Sub-colophon:»

iti kāvyaprakāśikāyāṃ guṇālaṃkārabhede niyataguṇanirṇṇayo nāmāṣṭama ullāsaḥ || ○ || (fol. 86r1)

End

vaṃcayati tarāṃ svairācāra pravarttanavatavatalasātajaḥ puṃjo vibhāti vidrākaraḥ || atrābhidhāyā anirnni(5)yantraṇāt || dvāvapy arkkarupo vācyā || parokti bhedakaiḥ śliṣṭhaiḥ samāsoktiḥ || prakṛtārthapratipādakena vākyena (6) śliṣṭaviśeṣaṇaṃ āhārthātra || natu viśeṣyasya sāmarthād api yad aparkṛtasyrthasyābhidhānaṃ, samāsena saṃkṣepanā(7)rthaṃ dvayakathanāt || samāsoktiḥ || udā, lahi uṇa tujja vāddappha saṃgītra (fol. 99v4–7)

Microfilm Details

Reel No. B 306/6

Date of Filming 13-06-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 97 and 81 have been filmed twice.

Catalogued by JU/MS

Date 8-07-2004

Bibliography