B 306-6 Kāvyaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 306/6
Title: Kāvyaprakāśa
Dimensions: 26.8 x 8.2 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1428
Remarks:
Reel No. B 306-6 Inventory No. 32567
Title Kāvyaprakāśaṭīkā
Subject Sāhitya
Language Sanskrit,Prākṛta
Manuscript Details
Script Newari
Material paper
State incomplete
Size 26.5 x 8.0 cm
Folios 25
Lines per Folio 7
Foliation figures in the middle right-hand margin on verso
Place of Deposit NAK
Accession No. 1/1428
Manuscript Features
Excerpts
Beginning
samāptapunaroktaṃ na kvacid guṇo na doṣa yatra na viśeṣaṇamātradānārthaṃ puna (!) grahaṇaṃ apitu vākyāntara(2)m eva kriyate || yathātraiva prāptyety ādau | apadasthasamāsaṃ kvacid guṇa (!) || yathā udāhṛte raktaśokety ādau (3) garhitaṃ tathaiva yathā || vahasthi āṇe hoṇira kuśo ahari vedu aruhi oviśi | ṇevituṃ mammi yuṇo pa(4)tti hi bhaṭṭiṃ dupaṃbhasimi | bhavām papaha sthita sneho niraṃkuśotha viveka rahitopi | svapn epi tvāpi punaḥ pra(5)tīhi bhaktiṃ na pramuṣṇāmi | (fol. 75r1–5)
«Sub-colophon:»
iti kāvyaprakāśikāyāṃ guṇālaṃkārabhede niyataguṇanirṇṇayo nāmāṣṭama ullāsaḥ || ○ || (fol. 86r1)
End
vaṃcayati tarāṃ svairācāra pravarttanavatavatalasātajaḥ puṃjo vibhāti vidrākaraḥ || atrābhidhāyā anirnni(5)yantraṇāt || dvāvapy arkkarupo vācyā || parokti bhedakaiḥ śliṣṭhaiḥ samāsoktiḥ || prakṛtārthapratipādakena vākyena (6) śliṣṭaviśeṣaṇaṃ āhārthātra || natu viśeṣyasya sāmarthād api yad aparkṛtasyrthasyābhidhānaṃ, samāsena saṃkṣepanā(7)rthaṃ dvayakathanāt || samāsoktiḥ || udā, lahi uṇa tujja vāddappha saṃgītra (fol. 99v4–7)
Microfilm Details
Reel No. B 306/6
Date of Filming 13-06-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks Foll. 97 and 81 have been filmed twice.
Catalogued by JU/MS
Date 8-07-2004
Bibliography